B 541-11 Bhavānīsahasranāma(stotra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 541/11
Title: Bhavānīsahasranāma[stotra]
Dimensions: 21 x 7 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/460
Remarks:
Reel No. B 541-11 Inventory No. 10870
Title Bhavānīsahasranāmastotra
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 7.0 cm
Folios 34
Lines per Folio 5
Foliation figures on the verso; in the upper left-hand margin under the abbreviation bha. sa. and in the lower right-hand margin under the word rāma
Illustrations 1, in the center of fol. 1v
Scribe Gaṅgādhara Śarmā
Date of Copying ŚS 1?30 (śāke khāgnigarūpabheditiśubhe...etc)
Place of Deposit NAK
Accession No. 3/460
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇapataye namaḥ ||
śrīsarasvatyai namaḥ || ||
śrībhavānyai namaḥ || ||
kailāśaśikhare ramye devadevaṃ jagadguruṃ ||
dhyānoparatam āsīnaṃ prasannamukhapaṃkajaṃ || 1 ||
surāsuraśiroratnaṃ raṃjitāṃghriyugaṃ vibhuṃ ||
praṇamya naṃdiko deva(!) baddhāṃjalir abhāṣata || 2 || || (fol. 1v1–5)
End
te dhanyāḥ kētapuṇyās te ta eva bhū(!)vi pūjitāḥ ||
ekabhāvaṃ sadā nityaṃ ye rccayaṃti mahaśvarīṃ || 251 ||
daivatānāṃ devatā yā brahmādyair yā ca pujitā⟨ḥ⟩ ||
bhūyāt sā varadā loke sādhūnāṃ viśvamaṃgalā || 252 || (fol. 33v6–34r2)
Colophon
iti śrīrudrayāmale naṃdikeśvarasaṃvāde bhavānīsahasranāmastotraṃ samāptaṃ ||
śubham || ||
śāke khāgnigarūpabheditiśubhe yoge jñavārorjjage
sūrye mārgavadī tithert(!) tudivase lagne ghaṭa(!) saṃyute ||
likhet śarmagaṇgādharakaraḍiyādhīmāṃ paṭhet sarvadā
nāpatyaṃ vijayai sadābhila(!)khitaiḥ satputrapautrārthakaiḥ || ||<ref name="ftn1">pāda c is unmetrical.</ref>
śrī3bhavānīśaṃkarebhya[ḥ] namaḥ (fol. 34r2–5)
Microfilm Details
Reel No. B 541/11
Date of Filming 12-11-1972
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-08-2009
Bibliography
<references/>